Original

कथं पारमगत्वा हि युद्धे त्वं वै जिजीविषुः ।इमान्निपतितान्दृष्ट्वा पुत्रान्भ्रातॄन्पितॄंस्तथा ॥ २३ ॥

Segmented

कथम् पारम् अ गत्वा हि युद्धे त्वम् वै जिजीविषुः इमान् निपतितान् दृष्ट्वा पुत्रान् भ्रातॄन् पितॄन् तथा

Analysis

Word Lemma Parse
कथम् कथम् pos=i
पारम् पार pos=n,g=m,c=2,n=s
pos=i
गत्वा गम् pos=vi
हि हि pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
वै वै pos=i
जिजीविषुः जिजीविषु pos=a,g=m,c=1,n=s
इमान् इदम् pos=n,g=m,c=2,n=p
निपतितान् निपत् pos=va,g=m,c=2,n=p,f=part
दृष्ट्वा दृश् pos=vi
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
पितॄन् पितृ pos=n,g=m,c=2,n=p
तथा तथा pos=i