Original

अयुद्धमव्यवस्थानं नैष धर्मः सनातनः ।अनार्यजुष्टमस्वर्ग्यं रणे राजन्पलायनम् ॥ २२ ॥

Segmented

अयुद्धम् अव्यवस्थानम् न एष धर्मः सनातनः अनार्य-जुष्टम् अस्वर्ग्यम् रणे राजन् पलायनम्

Analysis

Word Lemma Parse
अयुद्धम् अयुद्ध pos=n,g=n,c=1,n=s
अव्यवस्थानम् अव्यवस्थान pos=n,g=n,c=1,n=s
pos=i
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अनार्य अनार्य pos=a,comp=y
जुष्टम् जुष् pos=va,g=n,c=1,n=s,f=part
अस्वर्ग्यम् अस्वर्ग्य pos=a,g=n,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पलायनम् पलायन pos=n,g=n,c=1,n=s