Original

स कथं कौरवे वंशे प्रशंसञ्जन्म चात्मनः ।युद्धाद्भीतस्ततस्तोयं प्रविश्य प्रतितिष्ठसि ॥ २१ ॥

Segmented

स कथम् कौरवे वंशे प्रशंसञ् जन्म च आत्मनः युद्धाद् भीतः ततस् तोयम् प्रविश्य प्रतितिष्ठसि

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
कौरवे कौरव pos=a,g=m,c=7,n=s
वंशे वंश pos=n,g=m,c=7,n=s
प्रशंसञ् प्रशंस् pos=va,g=m,c=1,n=s,f=part
जन्म जन्मन् pos=n,g=n,c=2,n=s
pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
युद्धाद् युद्ध pos=n,g=n,c=5,n=s
भीतः भी pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
तोयम् तोय pos=n,g=n,c=2,n=s
प्रविश्य प्रविश् pos=vi
प्रतितिष्ठसि प्रतिष्ठा pos=v,p=2,n=s,l=lat