Original

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायनह्रदम् ।स्तम्भितं धार्तराष्ट्रेण दृष्ट्वा तं सलिलाशयम् ।वासुदेवमिदं वाक्यमब्रवीत्कुरुनन्दनः ॥ २ ॥

Segmented

आसाद्य च कुरुश्रेष्ठ तदा द्वैपायन-ह्रदम् स्तम्भितम् धार्तराष्ट्रेण दृष्ट्वा तम् सलिलाशयम् वासुदेवम् इदम् वाक्यम् अब्रवीत् कुरु-नन्दनः

Analysis

Word Lemma Parse
आसाद्य आसादय् pos=vi
pos=i
कुरुश्रेष्ठ कुरुश्रेष्ठ pos=n,g=m,c=8,n=s
तदा तदा pos=i
द्वैपायन द्वैपायन pos=a,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
स्तम्भितम् स्तम्भय् pos=va,g=m,c=2,n=s,f=part
धार्तराष्ट्रेण धार्तराष्ट्र pos=n,g=m,c=3,n=s
दृष्ट्वा दृश् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
सलिलाशयम् सलिलाशय pos=n,g=m,c=2,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s