Original

सर्वे त्वां शूर इत्येव जना जल्पन्ति संसदि ।व्यर्थं तद्भवतो मन्ये शौर्यं सलिलशायिनः ॥ १९ ॥

Segmented

सर्वे त्वाम् शूर इति एव जना जल्पन्ति संसदि व्यर्थम् तद् भवतो मन्ये शौर्यम् सलिल-शायिनः

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
शूर शूर pos=n,g=m,c=1,n=s
इति इति pos=i
एव एव pos=i
जना जन pos=n,g=m,c=1,n=p
जल्पन्ति जल्प् pos=v,p=3,n=p,l=lat
संसदि संसद् pos=n,g=f,c=7,n=s
व्यर्थम् व्यर्थ pos=a,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
भवतो भवत् pos=a,g=m,c=6,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
शौर्यम् शौर्य pos=n,g=n,c=2,n=s
सलिल सलिल pos=n,comp=y
शायिनः शायिन् pos=a,g=m,c=6,n=s