Original

स च दर्पो नरश्रेष्ठ स च मानः क्व ते गतः ।यस्त्वं संस्तभ्य सलिलं भीतो राजन्व्यवस्थितः ॥ १८ ॥

Segmented

स च दर्पो नर-श्रेष्ठ स च मानः क्व ते गतः यः त्वम् संस्तभ्य सलिलम् भीतो राजन् व्यवस्थितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
दर्पो दर्प pos=n,g=m,c=1,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
मानः मान pos=n,g=m,c=1,n=s
क्व क्व pos=i
ते त्वद् pos=n,g=,c=6,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
संस्तभ्य संस्तम्भ् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
भीतो भी pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
व्यवस्थितः व्यवस्था pos=va,g=m,c=1,n=s,f=part