Original

जलाशयं प्रविष्टोऽद्य वाञ्छञ्जीवितमात्मनः ।उत्तिष्ठ राजन्युध्यस्व सहास्माभिः सुयोधन ॥ १७ ॥

Segmented

जलाशयम् प्रविष्टो ऽद्य वाञ्छञ् जीवितम् आत्मनः उत्तिष्ठ राजन् युध्यस्व सह अस्माभिः सुयोधन

Analysis

Word Lemma Parse
जलाशयम् जलाशय pos=n,g=m,c=2,n=s
प्रविष्टो प्रविश् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
वाञ्छञ् वाञ्छ् pos=va,g=m,c=1,n=s,f=part
जीवितम् जीवित pos=n,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
उत्तिष्ठ उत्था pos=v,p=2,n=s,l=lot
राजन् राजन् pos=n,g=m,c=8,n=s
युध्यस्व युध् pos=v,p=2,n=s,l=lot
सह सह pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
सुयोधन सुयोधन pos=n,g=m,c=8,n=s