Original

संजय उवाच ।इत्युक्तो वासुदेवेन पाण्डवः संशितव्रतः ।जलस्थं तं महाराज तव पुत्रं महाबलम् ।अभ्यभाषत कौन्तेयः प्रहसन्निव भारत ॥ १५ ॥

Segmented

संजय उवाच इति उक्तवान् वासुदेवेन पाण्डवः संशित-व्रतः जल-स्थम् तम् महा-राज तव पुत्रम् महा-बलम् अभ्यभाषत कौन्तेयः प्रहसन्न् इव भारत

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
वासुदेवेन वासुदेव pos=n,g=m,c=3,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
संशित संशित pos=a,comp=y
व्रतः व्रत pos=n,g=m,c=1,n=s
जल जल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
अभ्यभाषत अभिभाष् pos=v,p=3,n=s,l=lan
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s