Original

दैत्याश्च दानवाश्चैव राक्षसाः पार्थिवास्तथा ।क्रियाभ्युपायैर्निहताः क्रियां तस्मात्समाचर ॥ १४ ॥

Segmented

दैत्याः च दानवाः च एव राक्षसाः पार्थिवाः तथा क्रिया-अभ्युपायैः निहताः क्रियाम् तस्मात् समाचर

Analysis

Word Lemma Parse
दैत्याः दैत्य pos=n,g=m,c=1,n=p
pos=i
दानवाः दानव pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तथा तथा pos=i
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
क्रियाम् क्रिया pos=n,g=f,c=2,n=s
तस्मात् तस्मात् pos=i
समाचर समाचर् pos=v,p=2,n=s,l=lot