Original

क्रियाभ्युपायैरिन्द्रेण त्रिदिवं भुज्यते विभो ।क्रिया बलवती राजन्नान्यत्किंचिद्युधिष्ठिर ॥ १३ ॥

Segmented

क्रिया-अभ्युपायैः इन्द्रेण त्रिदिवम् भुज्यते विभो क्रिया बलवती राजन् न अन्यत् किंचिद् युधिष्ठिर

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
इन्द्रेण इन्द्र pos=n,g=m,c=3,n=s
त्रिदिवम् त्रिदिव pos=n,g=n,c=1,n=s
भुज्यते भुज् pos=v,p=3,n=s,l=lat
विभो विभु pos=a,g=m,c=8,n=s
क्रिया क्रिया pos=n,g=f,c=1,n=s
बलवती बलवत् pos=a,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s