Original

वातापिरिल्वलश्चैव त्रिशिराश्च तथा विभो ।सुन्दोपसुन्दावसुरौ क्रिययैव निषूदितौ ॥ १२ ॥

Segmented

वातापिः इल्वलः च एव त्रिशिरस् च तथा विभो सुन्द-उपसुन्दौ असुरा क्रियया एव निषूदितौ

Analysis

Word Lemma Parse
वातापिः वातापि pos=n,g=m,c=1,n=s
इल्वलः इल्वल pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
त्रिशिरस् त्रिशिरस् pos=n,g=m,c=1,n=s
pos=i
तथा तथा pos=i
विभो विभु pos=a,g=m,c=8,n=s
सुन्द सुन्द pos=n,comp=y
उपसुन्दौ उपसुन्द pos=n,g=m,c=1,n=d
असुरा असुर pos=n,g=m,c=1,n=d
क्रियया क्रिया pos=n,g=f,c=3,n=s
एव एव pos=i
निषूदितौ निषूदय् pos=va,g=m,c=1,n=d,f=part