Original

क्रियाभ्युपायैर्निहतो मया राजन्पुरातने ।तारकश्च महादैत्यो विप्रचित्तिश्च वीर्यवान् ॥ ११ ॥

Segmented

क्रिया-अभ्युपायैः निहतो मया राजन् पुरातने तारकः च महा-दैत्यः विप्रचित्ति च वीर्यवान्

Analysis

Word Lemma Parse
क्रिया क्रिया pos=n,comp=y
अभ्युपायैः अभ्युपाय pos=n,g=m,c=3,n=p
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पुरातने पुरातन pos=n,g=n,c=7,n=s
तारकः तारक pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
दैत्यः दैत्य pos=n,g=m,c=1,n=s
विप्रचित्ति विप्रचित्ति pos=n,g=m,c=1,n=s
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s