Original

तथा पौलस्त्यतनयो रावणो नाम राक्षसः ।रामेण निहतो राजन्सानुबन्धः सहानुगः ।क्रियया योगमास्थाय तथा त्वमपि विक्रम ॥ १० ॥

Segmented

तथा पौलस्त्य-तनयः रावणो नाम राक्षसः रामेण निहतो राजन् स अनुबन्धः सहानुगः क्रियया योगम् आस्थाय तथा त्वम् अपि विक्रम

Analysis

Word Lemma Parse
तथा तथा pos=i
पौलस्त्य पौलस्त्य pos=n,comp=y
तनयः तनय pos=n,g=m,c=1,n=s
रावणो रावण pos=n,g=m,c=1,n=s
नाम नाम pos=i
राक्षसः राक्षस pos=n,g=m,c=1,n=s
रामेण राम pos=n,g=m,c=3,n=s
निहतो निहन् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अनुबन्धः अनुबन्ध pos=n,g=m,c=1,n=s
सहानुगः सहानुग pos=a,g=m,c=1,n=s
क्रियया क्रिया pos=n,g=f,c=3,n=s
योगम् योग pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
तथा तथा pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
विक्रम विक्रम pos=n,g=m,c=8,n=s