Original

संजय उवाच ।ततस्तेष्वपयातेषु रथेषु त्रिषु पाण्डवाः ।तं ह्रदं प्रत्यपद्यन्त यत्र दुर्योधनोऽभवत् ॥ १ ॥

Segmented

संजय उवाच ततस् तेषु अपयातेषु रथेषु त्रिषु पाण्डवाः तम् ह्रदम् प्रत्यपद्यन्त यत्र दुर्योधनो ऽभवत्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
अपयातेषु अपया pos=va,g=m,c=7,n=p,f=part
रथेषु रथ pos=n,g=m,c=7,n=p
त्रिषु त्रि pos=n,g=m,c=7,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
यत्र यत्र pos=i
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan