Original

ततः कृपश्च द्रौणिश्च कृतवर्मा च सात्वतः ।संनिविष्टेषु पार्थेषु प्रयातास्तं ह्रदं शनैः ॥ ९ ॥

Segmented

ततः कृपः च द्रौणि च कृतवर्मा च सात्वतः संनिविष्टेषु पार्थेषु प्रयाताः तम् ह्रदम् शनैः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कृपः कृप pos=n,g=m,c=1,n=s
pos=i
द्रौणि द्रौणि pos=n,g=m,c=1,n=s
pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
संनिविष्टेषु संनिविश् pos=va,g=m,c=7,n=p,f=part
पार्थेषु पार्थ pos=n,g=m,c=7,n=p
प्रयाताः प्रया pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
शनैः शनैस् pos=i