Original

यदा तु पाण्डवाः सर्वे सुपरिश्रान्तवाहनाः ।ततः स्वशिबिरं प्राप्य व्यतिष्ठन्सहसैनिकाः ॥ ८ ॥

Segmented

यदा तु पाण्डवाः सर्वे सु परिश्रम्-वाहनाः ततः स्व-शिबिरम् प्राप्य व्यतिष्ठन् सह सैनिकाः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
परिश्रम् परिश्रम् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p
ततः ततस् pos=i
स्व स्व pos=a,comp=y
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
व्यतिष्ठन् विष्ठा pos=v,p=3,n=p,l=lan
सह सह pos=i
सैनिकाः सैनिक pos=n,g=m,c=1,n=p