Original

स हि तीव्रेण वेगेन गदापाणिरपाक्रमत् ।तं ह्रदं प्राविशच्चापि विष्टभ्यापः स्वमायया ॥ ७ ॥

Segmented

स हि तीव्रेण वेगेन गदा-पाणिः अपाक्रमत् तम् ह्रदम् प्राविशत् च अपि विष्टभ्य अपः स्व-मायया

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
तीव्रेण तीव्र pos=a,g=m,c=3,n=s
वेगेन वेग pos=n,g=m,c=3,n=s
गदा गदा pos=n,comp=y
पाणिः पाणि pos=n,g=m,c=1,n=s
अपाक्रमत् अपक्रम् pos=v,p=3,n=s,l=lun
तम् तद् pos=n,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
विष्टभ्य विष्टम्भ् pos=vi
अपः अप् pos=n,g=m,c=2,n=p
स्व स्व pos=a,comp=y
मायया माया pos=n,g=f,c=3,n=s