Original

इत्येवं चिन्तयन्तस्ते रथेभ्योऽश्वान्विमुच्य ह ।तत्रासां चक्रिरे राजन्कृपप्रभृतयो रथाः ॥ ६६ ॥

Segmented

इति एवम् चिन्तयन्तः ते रथेभ्यो ऽश्वान् विमुच्य ह तत्र आसांचक्रिरे राजन् कृप-प्रभृतयः रथाः

Analysis

Word Lemma Parse
इति इति pos=i
एवम् एवम् pos=i
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
रथेभ्यो रथ pos=n,g=m,c=5,n=p
ऽश्वान् अश्व pos=n,g=m,c=2,n=p
विमुच्य विमुच् pos=vi
pos=i
तत्र तत्र pos=i
आसांचक्रिरे आस् pos=v,p=3,n=p,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कृप कृप pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p