Original

विष्टभ्य सलिलं सुप्तो धार्तराष्ट्रो महाबलः ।पाण्डवाश्चापि संप्राप्तास्तं देशं युद्धमीप्सवः ॥ ६४ ॥

Segmented

विष्टभ्य सलिलम् सुप्तो धार्तराष्ट्रो महा-बलः पाण्डवाः च अपि सम्प्राप्ताः तम् देशम् युद्धम् ईप्सवः

Analysis

Word Lemma Parse
विष्टभ्य विष्टम्भ् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
सुप्तो स्वप् pos=va,g=m,c=1,n=s,f=part
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
सम्प्राप्ताः सम्प्राप् pos=va,g=m,c=1,n=p,f=part
तम् तद् pos=n,g=m,c=2,n=s
देशम् देश pos=n,g=m,c=2,n=s
युद्धम् युद्ध pos=n,g=n,c=2,n=s
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p