Original

ते गत्वा दूरमध्वानं न्यग्रोधं प्रेक्ष्य मारिष ।न्यविशन्त भृशं श्रान्ताश्चिन्तयन्तो नृपं प्रति ॥ ६३ ॥

Segmented

ते गत्वा दूरम् अध्वानम् न्यग्रोधम् प्रेक्ष्य मारिष न्यविशन्त भृशम् श्रान्ताः चिन्तयन्तः नृपम् प्रति

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
न्यग्रोधम् न्यग्रोध pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
मारिष मारिष pos=n,g=m,c=8,n=s
न्यविशन्त निविश् pos=v,p=3,n=p,l=lan
भृशम् भृशम् pos=i
श्रान्ताः श्रम् pos=va,g=m,c=1,n=p,f=part
चिन्तयन्तः चिन्तय् pos=va,g=m,c=1,n=p,f=part
नृपम् नृप pos=n,g=m,c=2,n=s
प्रति प्रति pos=i