Original

ते त्वनुज्ञाप्य राजानं भृशं शोकपरायणाः ।जग्मुर्दूरं महाराज कृपप्रभृतयो रथाः ॥ ६२ ॥

Segmented

ते तु अनुज्ञाप्य राजानम् भृशम् शोक-परायणाः जग्मुः दूरम् महा-राज कृप-प्रभृतयः रथाः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
अनुज्ञाप्य अनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
शोक शोक pos=n,comp=y
परायणाः परायण pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
दूरम् दूरम् pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कृप कृप pos=n,comp=y
प्रभृतयः प्रभृति pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p