Original

दुर्योधनस्तु तच्छ्रुत्वा तेषां तत्र यशस्विनाम् ।तथेत्युक्त्वा ह्रदं तं वै माययास्तम्भयत्प्रभो ॥ ६१ ॥

Segmented

दुर्योधनः तु तत् श्रुत्वा तेषाम् तत्र यशस्विनाम् तथा इति उक्त्वा ह्रदम् तम् वै मायया अस्तम्भयत् प्रभो

Analysis

Word Lemma Parse
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
यशस्विनाम् यशस्विन् pos=a,g=m,c=6,n=p
तथा तथा pos=i
इति इति pos=i
उक्त्वा वच् pos=vi
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
वै वै pos=i
मायया माया pos=n,g=f,c=3,n=s
अस्तम्भयत् स्तम्भय् pos=v,p=3,n=s,l=lan
प्रभो प्रभु pos=a,g=m,c=8,n=s