Original

मार्गमाणास्तु संक्रुद्धास्तव पुत्रं जयैषिणः ।यत्नतोऽन्वेषमाणास्तु नैवापश्यञ्जनाधिपम् ॥ ६ ॥

Segmented

मार्ग् तु संक्रुद्धाः ते पुत्रम् जय-एषिणः यत्नतो अन्वेषन्तः तु न एव अपश्यन् जनाधिपम्

Analysis

Word Lemma Parse
मार्ग् मार्ग् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
संक्रुद्धाः संक्रुध् pos=va,g=m,c=1,n=p,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
जय जय pos=n,comp=y
एषिणः एषिन् pos=a,g=m,c=1,n=p
यत्नतो यत्न pos=n,g=m,c=5,n=s
अन्वेषन्तः अन्विष् pos=va,g=m,c=1,n=p,f=part
तु तु pos=i
pos=i
एव एव pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s