Original

महता शङ्खनादेन रथनेमिस्वनेन च ।उद्धुन्वंश्च महारेणुं कम्पयंश्चापि मेदिनीम् ॥ ५८ ॥

Segmented

महता शङ्ख-नादेन रथ-नेमि-स्वनेन च उद्धू च महा-रेणुम् कम्पयन् च अपि मेदिनीम्

Analysis

Word Lemma Parse
महता महत् pos=a,g=m,c=3,n=s
शङ्ख शङ्ख pos=n,comp=y
नादेन नाद pos=n,g=m,c=3,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनेन स्वन pos=n,g=m,c=3,n=s
pos=i
उद्धू उद्धू pos=va,g=m,c=1,n=s,f=part
pos=i
महा महत् pos=a,comp=y
रेणुम् रेणु pos=n,g=m,c=2,n=s
कम्पयन् कम्पय् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s