Original

अत्यद्भुतेन विधिना दैवयोगेन भारत ।सलिलान्तर्गतः शेते दुर्दर्शः कस्यचित्प्रभो ।मानुषस्य मनुष्येन्द्र गदाहस्तो जनाधिपः ॥ ५५ ॥

Segmented

अति अद्भुतेन विधिना दैव-योगेन भारत सलिल-अन्तर्गतः शेते दुर्दर्शः कस्यचित् प्रभो मानुषस्य मनुष्य-इन्द्र गदा-हस्तः जनाधिपः

Analysis

Word Lemma Parse
अति अति pos=i
अद्भुतेन अद्भुत pos=a,g=m,c=3,n=s
विधिना विधि pos=n,g=m,c=3,n=s
दैव दैव pos=n,comp=y
योगेन योग pos=n,g=m,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s
सलिल सलिल pos=n,comp=y
अन्तर्गतः अन्तर्गम् pos=va,g=m,c=1,n=s,f=part
शेते शी pos=v,p=3,n=s,l=lat
दुर्दर्शः दुर्दर्श pos=a,g=m,c=1,n=s
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
मानुषस्य मानुष pos=n,g=m,c=6,n=s
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
गदा गदा pos=n,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
जनाधिपः जनाधिप pos=n,g=m,c=1,n=s