Original

शीतामलजलं हृद्यं द्वितीयमिव सागरम् ।मायया सलिलं स्तभ्य यत्राभूत्ते सुतः स्थितः ॥ ५४ ॥

Segmented

शीत-अमल-जलम् हृद्यम् द्वितीयम् इव सागरम् मायया सलिलम् स्तभ्य यत्र अभूत् ते सुतः स्थितः

Analysis

Word Lemma Parse
शीत शीत pos=a,comp=y
अमल अमल pos=a,comp=y
जलम् जल pos=n,g=m,c=2,n=s
हृद्यम् हृद्य pos=a,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
इव इव pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
मायया माया pos=n,g=f,c=3,n=s
सलिलम् सलिल pos=n,g=n,c=2,n=s
स्तभ्य स्तम्भ् pos=vi
यत्र यत्र pos=i
अभूत् भू pos=v,p=3,n=s,l=lun
ते त्वद् pos=n,g=,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
स्थितः स्था pos=va,g=m,c=1,n=s,f=part