Original

उत्तमौजा युधामन्युः सात्यकिश्चापराजितः ।पाञ्चालानां च ये शिष्टा द्रौपदेयाश्च भारत ।हयाश्च सर्वे नागाश्च शतशश्च पदातयः ॥ ५२ ॥

Segmented

उत्तमौजा युधामन्युः सात्यकिः च अपराजितः पाञ्चालानाम् च ये शिष्टा द्रौपदेयाः च भारत हयाः च सर्वे नागाः च शतशस् च पदातयः

Analysis

Word Lemma Parse
उत्तमौजा उत्तमौजस् pos=n,g=m,c=1,n=s
युधामन्युः युधामन्यु pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
अपराजितः अपराजित pos=a,g=m,c=1,n=s
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
शिष्टा शिष् pos=va,g=m,c=1,n=p,f=part
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
भारत भारत pos=n,g=m,c=8,n=s
हयाः हय pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नागाः नाग pos=n,g=m,c=1,n=p
pos=i
शतशस् शतशस् pos=i
pos=i
पदातयः पदाति pos=n,g=m,c=1,n=p