Original

दुर्योधनं परीप्सन्तस्तत्र तत्र युधिष्ठिरम् ।अन्वयुस्त्वरितास्ते वै राजानं श्रान्तवाहनाः ॥ ५० ॥

Segmented

दुर्योधनम् परीप्स् तत्र तत्र युधिष्ठिरम् अन्वयुः त्वरिताः ते वै राजानम् श्रान्त-वाहनाः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
परीप्स् परीप्स् pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
तत्र तत्र pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
अन्वयुः अनुया pos=v,p=3,n=p,l=lun
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
श्रान्त श्रम् pos=va,comp=y,f=part
वाहनाः वाहन pos=n,g=m,c=1,n=p