Original

युधिष्ठिरोऽपि धर्मात्मा भ्रातृभिः सहितो रणे ।हृष्टः पर्यपतद्राजन्दुर्योधनवधेप्सया ॥ ५ ॥

Segmented

युधिष्ठिरो ऽपि धर्म-आत्मा भ्रातृभिः सहितो रणे हृष्टः पर्यपतद् राजन् दुर्योधन-वध-ईप्सया

Analysis

Word Lemma Parse
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
सहितो सहित pos=a,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
पर्यपतद् परिपत् pos=v,p=3,n=s,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्योधन दुर्योधन pos=n,comp=y
वध वध pos=n,comp=y
ईप्सया ईप्सा pos=n,g=f,c=3,n=s