Original

तेषामाशु प्रयातानां रथानां तत्र वेगिनाम् ।बभूव तुमुलः शब्दो दिवस्पृक्पृथिवीपते ॥ ४९ ॥

Segmented

तेषाम् आशु प्रयातानाम् रथानाम् तत्र वेगिनाम् बभूव तुमुलः शब्दो दिव-स्पृः पृथिवीपते

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आशु आशु pos=i
प्रयातानाम् प्रया pos=va,g=m,c=6,n=p,f=part
रथानाम् रथ pos=n,g=m,c=6,n=p
तत्र तत्र pos=i
वेगिनाम् वेगिन् pos=a,g=m,c=6,n=p
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलः तुमुल pos=a,g=m,c=1,n=s
शब्दो शब्द pos=n,g=m,c=1,n=s
दिव दिव pos=n,comp=y
स्पृः स्पृश् pos=a,g=m,c=1,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s