Original

ज्ञातः पापो धार्तराष्ट्रो दृष्टश्चेत्यसकृद्रणे ।प्राक्रोशन्सोमकास्तत्र हृष्टरूपाः समन्ततः ॥ ४८ ॥

Segmented

ज्ञातः पापो धार्तराष्ट्रो दृष्टः च इति असकृत् रणे प्राक्रोशन् सोमकाः तत्र हृष्ट-रूपाः समन्ततः

Analysis

Word Lemma Parse
ज्ञातः ज्ञा pos=va,g=m,c=1,n=s,f=part
पापो पाप pos=a,g=m,c=1,n=s
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
pos=i
इति इति pos=i
असकृत् असकृत् pos=i
रणे रण pos=n,g=m,c=7,n=s
प्राक्रोशन् प्रक्रुश् pos=v,p=3,n=p,l=lan
सोमकाः सोमक pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
हृष्ट हृष् pos=va,comp=y,f=part
रूपाः रूप pos=n,g=m,c=1,n=p
समन्ततः समन्ततः pos=i