Original

सिंहनादांस्ततश्चक्रुः क्ष्वेडांश्च भरतर्षभ ।त्वरिताः क्षत्रिया राजञ्जग्मुर्द्वैपायनं ह्रदम् ॥ ४७ ॥

Segmented

सिंहनादान् ततस् चक्रुः क्ष्वेडान् च भरत-ऋषभ त्वरिताः क्षत्रिया राजञ् जग्मुः द्वैपायनम् ह्रदम्

Analysis

Word Lemma Parse
सिंहनादान् सिंहनाद pos=n,g=m,c=2,n=p
ततस् ततस् pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
क्ष्वेडान् क्ष्वेड pos=n,g=m,c=2,n=p
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
त्वरिताः त्वरित pos=a,g=m,c=1,n=p
क्षत्रिया क्षत्रिय pos=n,g=m,c=1,n=p
राजञ् राजन् pos=n,g=m,c=8,n=s
जग्मुः गम् pos=v,p=3,n=p,l=lit
द्वैपायनम् द्वैपायन pos=a,g=m,c=2,n=s
ह्रदम् ह्रद pos=n,g=m,c=2,n=s