Original

ततः किलकिलाशब्दः प्रादुरासीद्विशां पते ।पाण्डवानां प्रहृष्टानां पाञ्चालानां च सर्वशः ॥ ४६ ॥

Segmented

ततः किलकिला-शब्दः प्रादुरासीद् विशाम् पते पाण्डवानाम् प्रहृष्टानाम् पाञ्चालानाम् च सर्वशः

Analysis

Word Lemma Parse
ततः ततस् pos=i
किलकिला किलकिला pos=n,comp=y
शब्दः शब्द pos=n,g=m,c=1,n=s
प्रादुरासीद् प्रादुरस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i