Original

तं च श्रुत्वा महेष्वासं प्रविष्टं सलिलह्रदम् ।क्षिप्रमेव ततोऽगच्छत्पुरस्कृत्य जनार्दनम् ॥ ४५ ॥

Segmented

तम् च श्रुत्वा महा-इष्वासम् प्रविष्टम् सलिल-ह्रदम् क्षिप्रम् एव ततो ऽगच्छत् पुरस्कृत्य जनार्दनम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
महा महत् pos=a,comp=y
इष्वासम् इष्वास pos=n,g=m,c=2,n=s
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
सलिल सलिल pos=n,comp=y
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
ततो ततस् pos=i
ऽगच्छत् गम् pos=v,p=3,n=s,l=lan
पुरस्कृत्य पुरस्कृ pos=vi
जनार्दनम् जनार्दन pos=n,g=m,c=2,n=s