Original

तद्वचो भीमसेनस्य प्रियं श्रुत्वा विशां पते ।अजातशत्रुः कौन्तेयो हृष्टोऽभूत्सह सोदरैः ॥ ४४ ॥

Segmented

तद् वचो भीमसेनस्य प्रियम् श्रुत्वा विशाम् पते अजातशत्रुः कौन्तेयो हृष्टो ऽभूत् सह सोदरैः

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
अजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
हृष्टो हृष् pos=va,g=m,c=1,n=s,f=part
ऽभूत् भू pos=v,p=3,n=s,l=lun
सह सह pos=i
सोदरैः सोदर pos=n,g=m,c=3,n=p