Original

असौ दुर्योधनो राजन्विज्ञातो मम लुब्धकैः ।संस्तभ्य सलिलं शेते यस्यार्थे परितप्यसे ॥ ४३ ॥

Segmented

असौ दुर्योधनो राजन् विज्ञातो मम लुब्धकैः संस्तभ्य सलिलम् शेते यस्य अर्थे परितप्यसे

Analysis

Word Lemma Parse
असौ अदस् pos=n,g=m,c=1,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
विज्ञातो विज्ञा pos=va,g=m,c=1,n=s,f=part
मम मद् pos=n,g=,c=6,n=s
लुब्धकैः लुब्धक pos=n,g=m,c=3,n=p
संस्तभ्य संस्तम्भ् pos=vi
सलिलम् सलिल pos=n,g=n,c=2,n=s
शेते शी pos=v,p=3,n=s,l=lat
यस्य यद् pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
परितप्यसे परितप् pos=v,p=2,n=s,l=lat