Original

ततो वृकोदरो राजन्दत्त्वा तेषां धनं बहु ।धर्मराजाय तत्सर्वमाचचक्षे परंतपः ॥ ४२ ॥

Segmented

ततो वृकोदरो राजन् दत्त्वा तेषाम् धनम् बहु धर्मराजाय तत् सर्वम् आचचक्षे परंतपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
वृकोदरो वृकोदर pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दत्त्वा दा pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
धनम् धन pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
धर्मराजाय धर्मराज pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचचक्षे आचक्ष् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s