Original

ते तु पाण्डवमासाद्य भीमसेनं महाबलम् ।तस्मै तत्सर्वमाचख्युर्यद्वृत्तं यच्च वै श्रुतम् ॥ ४१ ॥

Segmented

ते तु पाण्डवम् आसाद्य भीमसेनम् महा-बलम् तस्मै तत् सर्वम् आचख्युः यद् वृत्तम् यत् च वै श्रुतम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
यद् यद् pos=n,g=n,c=1,n=s
वृत्तम् वृत् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
pos=i
वै वै pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part