Original

आजग्मुः शिबिरं हृष्टा दृष्ट्वा दुर्योधनं नृपम् ।वार्यमाणाः प्रविष्टाश्च भीमसेनस्य पश्यतः ॥ ४० ॥

Segmented

आजग्मुः शिबिरम् हृष्टा दृष्ट्वा दुर्योधनम् नृपम् वार्यमाणाः प्रविष्टाः च भीमसेनस्य पश्यतः

Analysis

Word Lemma Parse
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
दृष्ट्वा दृश् pos=vi
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
वार्यमाणाः वारय् pos=va,g=m,c=1,n=p,f=part
प्रविष्टाः प्रविश् pos=va,g=m,c=1,n=p,f=part
pos=i
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part