Original

निशम्य पाण्डुपुत्राणां तदा विजयिनां स्वनम् ।विद्रुतं शिबिरं दृष्ट्वा सायाह्ने राजगृद्धिनः ।स्थानं नारोचयंस्तत्र ततस्ते ह्रदमभ्ययुः ॥ ४ ॥

Segmented

निशम्य पाण्डु-पुत्राणाम् तदा विजयिनाम् स्वनम् विद्रुतम् शिबिरम् दृष्ट्वा सायाह्ने राज-गृद्धिन् स्थानम् न अरोचयन् तत्र ततस् ते ह्रदम् अभ्ययुः

Analysis

Word Lemma Parse
निशम्य निशामय् pos=vi
पाण्डु पाण्डु pos=n,comp=y
पुत्राणाम् पुत्र pos=n,g=m,c=6,n=p
तदा तदा pos=i
विजयिनाम् विजयिन् pos=a,g=m,c=6,n=p
स्वनम् स्वन pos=n,g=m,c=2,n=s
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
राज राजन् pos=n,comp=y
गृद्धिन् गृद्धिन् pos=a,g=m,c=1,n=p
स्थानम् स्थान pos=n,g=n,c=2,n=s
pos=i
अरोचयन् रोचय् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
ह्रदम् ह्रद pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan