Original

अथ स्थितानां पाण्डूनां दीनानां भरतर्षभ ।तस्माद्देशादपक्रम्य त्वरिता लुब्धका विभो ॥ ३९ ॥

Segmented

अथ स्थितानाम् पाण्डूनाम् दीनानाम् भरत-ऋषभ तस्माद् देशाद् अपक्रम्य त्वरिता लुब्धका विभो

Analysis

Word Lemma Parse
अथ अथ pos=i
स्थितानाम् स्था pos=va,g=m,c=6,n=p,f=part
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
दीनानाम् दीन pos=a,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
देशाद् देश pos=n,g=m,c=5,n=s
अपक्रम्य अपक्रम् pos=vi
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
लुब्धका लुब्धक pos=n,g=m,c=1,n=p
विभो विभु pos=a,g=m,c=8,n=s