Original

तेषां तद्वचनं श्रुत्वा चाराणां भरतर्षभ ।चिन्तामभ्यगमत्तीव्रां निशश्वास च पार्थिवः ॥ ३८ ॥

Segmented

तेषाम् तद् वचनम् श्रुत्वा चाराणाम् भरत-ऋषभ चिन्ताम् अभ्यगमत् तीव्राम् निशश्वास च पार्थिवः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
चाराणाम् चार pos=n,g=m,c=6,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
अभ्यगमत् अभिगम् pos=v,p=3,n=s,l=lun
तीव्राम् तीव्र pos=a,g=f,c=2,n=s
निशश्वास निश्वस् pos=v,p=3,n=s,l=lit
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s