Original

आगम्य तु ततः सर्वे नष्टं दुर्योधनं नृपम् ।न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः ॥ ३७ ॥

Segmented

आगम्य तु ततः सर्वे नष्टम् दुर्योधनम् नृपम् न्यवेदयन्त सहिता धर्मराजस्य सैनिकाः

Analysis

Word Lemma Parse
आगम्य आगम् pos=vi
तु तु pos=i
ततः ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
नष्टम् नश् pos=va,g=m,c=2,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
न्यवेदयन्त निवेदय् pos=v,p=3,n=p,l=lan
सहिता सहित pos=a,g=m,c=1,n=p
धर्मराजस्य धर्मराज pos=n,g=m,c=6,n=s
सैनिकाः सैनिक pos=n,g=m,c=1,n=p