Original

निकृतेस्तस्य पापस्य ते पारं गमनेप्सवः ।चारान्संप्रेषयामासुः समन्तात्तद्रणाजिरम् ॥ ३६ ॥

Segmented

निकृत्याः तस्य पापस्य ते पारम् गमन-ईप्सवः चारान् संप्रेषयामासुः समन्तात् तद् रण-अजिरम्

Analysis

Word Lemma Parse
निकृत्याः निकृति pos=n,g=f,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पापस्य पाप pos=a,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
पारम् पार pos=n,g=m,c=2,n=s
गमन गमन pos=n,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p
चारान् चार pos=n,g=m,c=2,n=p
संप्रेषयामासुः संप्रेषय् pos=v,p=3,n=p,l=lit
समन्तात् समन्तात् pos=i
तद् तद् pos=n,g=n,c=2,n=s
रण रण pos=n,comp=y
अजिरम् अजिर pos=n,g=n,c=2,n=s