Original

पाण्डवाश्च महाराज लब्धलक्षाः प्रहारिणः ।अपश्यमानाः समरे दुर्योधनमवस्थितम् ॥ ३५ ॥

Segmented

पाण्डवाः च महा-राज लब्धलक्षाः प्रहारिणः अपश्यमानाः समरे दुर्योधनम् अवस्थितम्

Analysis

Word Lemma Parse
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
लब्धलक्षाः लब्धलक्ष pos=a,g=m,c=1,n=p
प्रहारिणः प्रहारिन् pos=a,g=m,c=1,n=p
अपश्यमानाः अपश्यमान pos=a,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part