Original

एवमुक्त्वा ततो व्याधाः संप्रहृष्टा धनार्थिनः ।मांसभारानुपादाय प्रययुः शिबिरं प्रति ॥ ३४ ॥

Segmented

एवम् उक्त्वा ततो व्याधाः सम्प्रहृष्टा धन-अर्थिनः मांस-भारान् उपादाय प्रययुः शिबिरम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ततो ततस् pos=i
व्याधाः व्याध pos=n,g=m,c=1,n=p
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=m,c=1,n=p,f=part
धन धन pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
मांस मांस pos=n,comp=y
भारान् भार pos=n,g=m,c=2,n=p
उपादाय उपादा pos=vi
प्रययुः प्रया pos=v,p=3,n=p,l=lit
शिबिरम् शिबिर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i