Original

तस्माद्गच्छामहे सर्वे यत्र राजा युधिष्ठिरः ।आख्यातुं सलिले सुप्तं दुर्योधनममर्षणम् ॥ ३१ ॥

Segmented

तस्माद् गच्छामहे सर्वे यत्र राजा युधिष्ठिरः आख्यातुम् सलिले सुप्तम् दुर्योधनम् अमर्षणम्

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
गच्छामहे गम् pos=v,p=1,n=p,l=lat
सर्वे सर्व pos=n,g=m,c=7,n=s
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
आख्यातुम् आख्या pos=vi
सलिले सलिल pos=n,g=n,c=7,n=s
सुप्तम् स्वप् pos=va,g=m,c=2,n=s,f=part
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
अमर्षणम् अमर्षण pos=a,g=m,c=2,n=s