Original

दुर्योधनं ख्यापयामो धनं दास्यति पाण्डवः ।सुव्यक्तमिति नः ख्यातो ह्रदे दुर्योधनो नृपः ॥ ३० ॥

Segmented

दुर्योधनम् ख्यापयामो धनम् दास्यति पाण्डवः सु व्यक्तम् इति नः ख्यातो ह्रदे दुर्योधनो नृपः

Analysis

Word Lemma Parse
दुर्योधनम् दुर्योधन pos=n,g=m,c=2,n=s
ख्यापयामो ख्यापय् pos=v,p=1,n=p,l=lat
धनम् धन pos=n,g=n,c=2,n=s
दास्यति दा pos=v,p=3,n=s,l=lrt
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सु सु pos=i
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
ख्यातो ख्या pos=va,g=m,c=1,n=s,f=part
ह्रदे ह्रद pos=n,g=m,c=7,n=s
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s