Original

संजय उवाच ।संप्राद्रवत्सु दारेषु क्षत्रियाणां महात्मनाम् ।विद्रुते शिबिरे शून्ये भृशोद्विग्नास्त्रयो रथाः ॥ ३ ॥

Segmented

संजय उवाच सम्प्राद्रवत्सु दारेषु क्षत्रियाणाम् महात्मनाम् विद्रुते शिबिरे शून्ये भृश-उद्विग्नाः त्रयः रथाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सम्प्राद्रवत्सु सम्प्राद्रु pos=va,g=m,c=7,n=p,f=part
दारेषु दार pos=n,g=m,c=7,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
विद्रुते विद्रु pos=va,g=n,c=7,n=s,f=part
शिबिरे शिबिर pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
भृश भृश pos=a,comp=y
उद्विग्नाः उद्विज् pos=va,g=m,c=1,n=p,f=part
त्रयः त्रि pos=n,g=m,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p