Original

ततस्ते पाण्डुपुत्रस्य स्मृत्वा तद्भाषितं तदा ।अन्योन्यमब्रुवन्राजन्मृगव्याधाः शनैरिदम् ॥ २९ ॥

Segmented

ततस् ते पाण्डु-पुत्रस्य स्मृत्वा तद् भाषितम् तदा अन्योन्यम् अब्रुवन् राजन् मृगव्याधाः शनैः इदम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
स्मृत्वा स्मृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
भाषितम् भाष् pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
राजन् राजन् pos=n,g=m,c=8,n=s
मृगव्याधाः मृगव्याध pos=n,g=m,c=1,n=p
शनैः शनैस् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s